A 397-19 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 397/19
Title: Raghuvaṃśa
Dimensions: 27.8 x 12 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1421
Remarks:


Reel No. A 397/11

Inventory No. 43958

Title Raghuvaṃśa with Saṃjīvanī

Remarks dvitīyasarga

Author Kālidāsa, Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, eaten by mouse

Size 27.5 x 11.0 cm

Binding Hole

Folios 13

Lines per Folio 9–14

Foliation figures in the both margins of the verso under the abbreviation ra.ṭī.

Place of Deposit NAK

Accession No. 1/1421

Manuscript Features

Excerpts

Beginning of the root text

śrī gaṇeśāya namaḥ ||    ||

atha prajānāmadhipaprabhāte jāyāpratigrāhitagaṃdhamālyāṃ ||
vanāya pīta prativaddhavatsāṃ yaśodhano dhenumṛṣermumoca || 1 ||

tasyāḥ khuraṃnyāsa pavitrapāṃśumapāṃśulānāṃ dhurikīrttanīyā ||
mārgaṃ manuṣyeśvaradharmapatnī śruterivārthaṃ smṛṭiranvagachat || 2 ||    ||    ||    || (fol. 1v7–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

āśāsurāśībhavadaṃgavallī bhāsaiva dāsī kṛta dugdhasiṃdhuṃ ||
mandasmitairnidita śāradeṃduṃ vaṃderaʼvidāsana suṃdaritvāṃ ||

atheti atha niśānayanāmaṃtarāṃ | yaśodhanaḥ prajānāmadhipaḥ prajeśvaraḥ | prabhāte prātaḥ kāle(fol. 1v1–2)

End of the root text

atha nayana samutthaṃ jyotiratrerivadyau
surasaridivatejo vanhi nidhyūtamaiśaṃ ||
narapati kulabhūtyai garbhamādhattarājñī
gurubhiraminiviṣṭaṃ lokapālānubhāvaiḥ || 75 || (fol. 12r7–8)

End of the commentary

atrādhattetyanena strīkartṛkaṃ dhāraṇamātramucyate || tathā maṃtre ca dṛśyate || yatheyaṃ pṛthivīmatdyuttānāgarbhamādhatte | rāvaṃtvaṃ garbhamādhehi | daśamemāsi sūta va ityāśvalāyanānāṃ sīmaṃta maṃtre strī vyāpāra sādhāraṇe vyākhyāna śabda prayoga darśanāditi || mālinīvṛtta metat || taduktaṃ | nanamayayayuteyaṃ (!) mālinībhogilokairitilakṣaṇāt || 75 || (fol. 13r5–7)

Colophon

iti śrī padavākya pramāṇapārāvārīṇa kolacala mahopādhyāya śrīmallinātha sūri viracitāyāṃ raghuvaṃśavyākhyāyāṃ saṃjīvini samākhyāyāṃ dvitīyasargaḥ ||    ||    || śubham astu || (fol. 13r7–8)

Microfilm Details

Reel No. A 397/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-10-2003