A 397-19 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 397/19
Title: Raghuvaṃśa
Dimensions: 27.8 x 12 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1421
Remarks:
Reel No. A 397/11
Inventory No. 43958
Title Raghuvaṃśa with Saṃjīvanī
Remarks dvitīyasarga
Author Kālidāsa, Mallinātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete, eaten by mouse
Size 27.5 x 11.0 cm
Binding Hole
Folios 13
Lines per Folio 9–14
Foliation figures in the both margins of the verso under the abbreviation ra.ṭī.
Place of Deposit NAK
Accession No. 1/1421
Manuscript Features
Excerpts
Beginning of the root text
śrī gaṇeśāya namaḥ || ||
atha prajānāmadhipaprabhāte jāyāpratigrāhitagaṃdhamālyāṃ ||
vanāya pīta prativaddhavatsāṃ yaśodhano dhenumṛṣermumoca || 1 ||
tasyāḥ khuraṃnyāsa pavitrapāṃśumapāṃśulānāṃ dhurikīrttanīyā ||
mārgaṃ manuṣyeśvaradharmapatnī śruterivārthaṃ smṛṭiranvagachat || 2 || || || || (fol. 1v7–8)
Beginning of the commentary
śrīgaṇeśāya namaḥ ||
āśāsurāśībhavadaṃgavallī bhāsaiva dāsī kṛta dugdhasiṃdhuṃ ||
mandasmitairnidita śāradeṃduṃ vaṃderaʼvidāsana suṃdaritvāṃ ||
atheti atha niśānayanāmaṃtarāṃ | yaśodhanaḥ prajānāmadhipaḥ prajeśvaraḥ | prabhāte prātaḥ kāle(fol. 1v1–2)
End of the root text
atha nayana samutthaṃ jyotiratrerivadyau
surasaridivatejo vanhi nidhyūtamaiśaṃ ||
narapati kulabhūtyai garbhamādhattarājñī
gurubhiraminiviṣṭaṃ lokapālānubhāvaiḥ || 75 || (fol. 12r7–8)
End of the commentary
atrādhattetyanena strīkartṛkaṃ dhāraṇamātramucyate || tathā maṃtre ca dṛśyate || yatheyaṃ pṛthivīmatdyuttānāgarbhamādhatte | rāvaṃtvaṃ garbhamādhehi | daśamemāsi sūta va ityāśvalāyanānāṃ sīmaṃta maṃtre strī vyāpāra sādhāraṇe vyākhyāna śabda prayoga darśanāditi || mālinīvṛtta metat || taduktaṃ | nanamayayayuteyaṃ (!) mālinībhogilokairitilakṣaṇāt || 75 || (fol. 13r5–7)
Colophon
iti śrī padavākya pramāṇapārāvārīṇa kolacala mahopādhyāya śrīmallinātha sūri viracitāyāṃ raghuvaṃśavyākhyāyāṃ saṃjīvini samākhyāyāṃ dvitīyasargaḥ || || || śubham astu || (fol. 13r7–8)
Microfilm Details
Reel No. A 397/11
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 18-10-2003